Declension table of ?sarvāṅgika

Deva

MasculineSingularDualPlural
Nominativesarvāṅgikaḥ sarvāṅgikau sarvāṅgikāḥ
Vocativesarvāṅgika sarvāṅgikau sarvāṅgikāḥ
Accusativesarvāṅgikam sarvāṅgikau sarvāṅgikān
Instrumentalsarvāṅgikeṇa sarvāṅgikābhyām sarvāṅgikaiḥ sarvāṅgikebhiḥ
Dativesarvāṅgikāya sarvāṅgikābhyām sarvāṅgikebhyaḥ
Ablativesarvāṅgikāt sarvāṅgikābhyām sarvāṅgikebhyaḥ
Genitivesarvāṅgikasya sarvāṅgikayoḥ sarvāṅgikāṇām
Locativesarvāṅgike sarvāṅgikayoḥ sarvāṅgikeṣu

Compound sarvāṅgika -

Adverb -sarvāṅgikam -sarvāṅgikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria