Declension table of ?sarvāṅgīṇa

Deva

NeuterSingularDualPlural
Nominativesarvāṅgīṇam sarvāṅgīṇe sarvāṅgīṇāni
Vocativesarvāṅgīṇa sarvāṅgīṇe sarvāṅgīṇāni
Accusativesarvāṅgīṇam sarvāṅgīṇe sarvāṅgīṇāni
Instrumentalsarvāṅgīṇena sarvāṅgīṇābhyām sarvāṅgīṇaiḥ
Dativesarvāṅgīṇāya sarvāṅgīṇābhyām sarvāṅgīṇebhyaḥ
Ablativesarvāṅgīṇāt sarvāṅgīṇābhyām sarvāṅgīṇebhyaḥ
Genitivesarvāṅgīṇasya sarvāṅgīṇayoḥ sarvāṅgīṇānām
Locativesarvāṅgīṇe sarvāṅgīṇayoḥ sarvāṅgīṇeṣu

Compound sarvāṅgīṇa -

Adverb -sarvāṅgīṇam -sarvāṅgīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria