Declension table of ?sarvāṅgayogadīpikā

Deva

FeminineSingularDualPlural
Nominativesarvāṅgayogadīpikā sarvāṅgayogadīpike sarvāṅgayogadīpikāḥ
Vocativesarvāṅgayogadīpike sarvāṅgayogadīpike sarvāṅgayogadīpikāḥ
Accusativesarvāṅgayogadīpikām sarvāṅgayogadīpike sarvāṅgayogadīpikāḥ
Instrumentalsarvāṅgayogadīpikayā sarvāṅgayogadīpikābhyām sarvāṅgayogadīpikābhiḥ
Dativesarvāṅgayogadīpikāyai sarvāṅgayogadīpikābhyām sarvāṅgayogadīpikābhyaḥ
Ablativesarvāṅgayogadīpikāyāḥ sarvāṅgayogadīpikābhyām sarvāṅgayogadīpikābhyaḥ
Genitivesarvāṅgayogadīpikāyāḥ sarvāṅgayogadīpikayoḥ sarvāṅgayogadīpikānām
Locativesarvāṅgayogadīpikāyām sarvāṅgayogadīpikayoḥ sarvāṅgayogadīpikāsu

Adverb -sarvāṅgayogadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria