Declension table of ?sarvāṅgasundarī

Deva

FeminineSingularDualPlural
Nominativesarvāṅgasundarī sarvāṅgasundaryau sarvāṅgasundaryaḥ
Vocativesarvāṅgasundari sarvāṅgasundaryau sarvāṅgasundaryaḥ
Accusativesarvāṅgasundarīm sarvāṅgasundaryau sarvāṅgasundarīḥ
Instrumentalsarvāṅgasundaryā sarvāṅgasundarībhyām sarvāṅgasundarībhiḥ
Dativesarvāṅgasundaryai sarvāṅgasundarībhyām sarvāṅgasundarībhyaḥ
Ablativesarvāṅgasundaryāḥ sarvāṅgasundarībhyām sarvāṅgasundarībhyaḥ
Genitivesarvāṅgasundaryāḥ sarvāṅgasundaryoḥ sarvāṅgasundarīṇām
Locativesarvāṅgasundaryām sarvāṅgasundaryoḥ sarvāṅgasundarīṣu

Compound sarvāṅgasundari - sarvāṅgasundarī -

Adverb -sarvāṅgasundari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria