Declension table of ?sarvāṅgasundara

Deva

MasculineSingularDualPlural
Nominativesarvāṅgasundaraḥ sarvāṅgasundarau sarvāṅgasundarāḥ
Vocativesarvāṅgasundara sarvāṅgasundarau sarvāṅgasundarāḥ
Accusativesarvāṅgasundaram sarvāṅgasundarau sarvāṅgasundarān
Instrumentalsarvāṅgasundareṇa sarvāṅgasundarābhyām sarvāṅgasundaraiḥ sarvāṅgasundarebhiḥ
Dativesarvāṅgasundarāya sarvāṅgasundarābhyām sarvāṅgasundarebhyaḥ
Ablativesarvāṅgasundarāt sarvāṅgasundarābhyām sarvāṅgasundarebhyaḥ
Genitivesarvāṅgasundarasya sarvāṅgasundarayoḥ sarvāṅgasundarāṇām
Locativesarvāṅgasundare sarvāṅgasundarayoḥ sarvāṅgasundareṣu

Compound sarvāṅgasundara -

Adverb -sarvāṅgasundaram -sarvāṅgasundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria