Declension table of ?sarvāṅgarūpa

Deva

MasculineSingularDualPlural
Nominativesarvāṅgarūpaḥ sarvāṅgarūpau sarvāṅgarūpāḥ
Vocativesarvāṅgarūpa sarvāṅgarūpau sarvāṅgarūpāḥ
Accusativesarvāṅgarūpam sarvāṅgarūpau sarvāṅgarūpān
Instrumentalsarvāṅgarūpeṇa sarvāṅgarūpābhyām sarvāṅgarūpaiḥ sarvāṅgarūpebhiḥ
Dativesarvāṅgarūpāya sarvāṅgarūpābhyām sarvāṅgarūpebhyaḥ
Ablativesarvāṅgarūpāt sarvāṅgarūpābhyām sarvāṅgarūpebhyaḥ
Genitivesarvāṅgarūpasya sarvāṅgarūpayoḥ sarvāṅgarūpāṇām
Locativesarvāṅgarūpe sarvāṅgarūpayoḥ sarvāṅgarūpeṣu

Compound sarvāṅgarūpa -

Adverb -sarvāṅgarūpam -sarvāṅgarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria