Declension table of ?sarvāṅgabhaṅga

Deva

MasculineSingularDualPlural
Nominativesarvāṅgabhaṅgaḥ sarvāṅgabhaṅgau sarvāṅgabhaṅgāḥ
Vocativesarvāṅgabhaṅga sarvāṅgabhaṅgau sarvāṅgabhaṅgāḥ
Accusativesarvāṅgabhaṅgam sarvāṅgabhaṅgau sarvāṅgabhaṅgān
Instrumentalsarvāṅgabhaṅgeṇa sarvāṅgabhaṅgābhyām sarvāṅgabhaṅgaiḥ sarvāṅgabhaṅgebhiḥ
Dativesarvāṅgabhaṅgāya sarvāṅgabhaṅgābhyām sarvāṅgabhaṅgebhyaḥ
Ablativesarvāṅgabhaṅgāt sarvāṅgabhaṅgābhyām sarvāṅgabhaṅgebhyaḥ
Genitivesarvāṅgabhaṅgasya sarvāṅgabhaṅgayoḥ sarvāṅgabhaṅgāṇām
Locativesarvāṅgabhaṅge sarvāṅgabhaṅgayoḥ sarvāṅgabhaṅgeṣu

Compound sarvāṅgabhaṅga -

Adverb -sarvāṅgabhaṅgam -sarvāṅgabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria