Declension table of ?sarvādhyakṣa

Deva

MasculineSingularDualPlural
Nominativesarvādhyakṣaḥ sarvādhyakṣau sarvādhyakṣāḥ
Vocativesarvādhyakṣa sarvādhyakṣau sarvādhyakṣāḥ
Accusativesarvādhyakṣam sarvādhyakṣau sarvādhyakṣān
Instrumentalsarvādhyakṣeṇa sarvādhyakṣābhyām sarvādhyakṣaiḥ sarvādhyakṣebhiḥ
Dativesarvādhyakṣāya sarvādhyakṣābhyām sarvādhyakṣebhyaḥ
Ablativesarvādhyakṣāt sarvādhyakṣābhyām sarvādhyakṣebhyaḥ
Genitivesarvādhyakṣasya sarvādhyakṣayoḥ sarvādhyakṣāṇām
Locativesarvādhyakṣe sarvādhyakṣayoḥ sarvādhyakṣeṣu

Compound sarvādhyakṣa -

Adverb -sarvādhyakṣam -sarvādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria