Declension table of ?sarvādhipatya

Deva

NeuterSingularDualPlural
Nominativesarvādhipatyam sarvādhipatye sarvādhipatyāni
Vocativesarvādhipatya sarvādhipatye sarvādhipatyāni
Accusativesarvādhipatyam sarvādhipatye sarvādhipatyāni
Instrumentalsarvādhipatyena sarvādhipatyābhyām sarvādhipatyaiḥ
Dativesarvādhipatyāya sarvādhipatyābhyām sarvādhipatyebhyaḥ
Ablativesarvādhipatyāt sarvādhipatyābhyām sarvādhipatyebhyaḥ
Genitivesarvādhipatyasya sarvādhipatyayoḥ sarvādhipatyānām
Locativesarvādhipatye sarvādhipatyayoḥ sarvādhipatyeṣu

Compound sarvādhipatya -

Adverb -sarvādhipatyam -sarvādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria