Declension table of ?sarvādhikya

Deva

NeuterSingularDualPlural
Nominativesarvādhikyam sarvādhikye sarvādhikyāni
Vocativesarvādhikya sarvādhikye sarvādhikyāni
Accusativesarvādhikyam sarvādhikye sarvādhikyāni
Instrumentalsarvādhikyena sarvādhikyābhyām sarvādhikyaiḥ
Dativesarvādhikyāya sarvādhikyābhyām sarvādhikyebhyaḥ
Ablativesarvādhikyāt sarvādhikyābhyām sarvādhikyebhyaḥ
Genitivesarvādhikyasya sarvādhikyayoḥ sarvādhikyānām
Locativesarvādhikye sarvādhikyayoḥ sarvādhikyeṣu

Compound sarvādhikya -

Adverb -sarvādhikyam -sarvādhikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria