Declension table of ?sarvādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativesarvādhikaraṇam sarvādhikaraṇe sarvādhikaraṇāni
Vocativesarvādhikaraṇa sarvādhikaraṇe sarvādhikaraṇāni
Accusativesarvādhikaraṇam sarvādhikaraṇe sarvādhikaraṇāni
Instrumentalsarvādhikaraṇena sarvādhikaraṇābhyām sarvādhikaraṇaiḥ
Dativesarvādhikaraṇāya sarvādhikaraṇābhyām sarvādhikaraṇebhyaḥ
Ablativesarvādhikaraṇāt sarvādhikaraṇābhyām sarvādhikaraṇebhyaḥ
Genitivesarvādhikaraṇasya sarvādhikaraṇayoḥ sarvādhikaraṇānām
Locativesarvādhikaraṇe sarvādhikaraṇayoḥ sarvādhikaraṇeṣu

Compound sarvādhikaraṇa -

Adverb -sarvādhikaraṇam -sarvādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria