Declension table of ?sarvādhikārin

Deva

NeuterSingularDualPlural
Nominativesarvādhikāri sarvādhikāriṇī sarvādhikārīṇi
Vocativesarvādhikārin sarvādhikāri sarvādhikāriṇī sarvādhikārīṇi
Accusativesarvādhikāri sarvādhikāriṇī sarvādhikārīṇi
Instrumentalsarvādhikāriṇā sarvādhikāribhyām sarvādhikāribhiḥ
Dativesarvādhikāriṇe sarvādhikāribhyām sarvādhikāribhyaḥ
Ablativesarvādhikāriṇaḥ sarvādhikāribhyām sarvādhikāribhyaḥ
Genitivesarvādhikāriṇaḥ sarvādhikāriṇoḥ sarvādhikāriṇām
Locativesarvādhikāriṇi sarvādhikāriṇoḥ sarvādhikāriṣu

Compound sarvādhikāri -

Adverb -sarvādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria