Declension table of ?sarvādhikārin

Deva

MasculineSingularDualPlural
Nominativesarvādhikārī sarvādhikāriṇau sarvādhikāriṇaḥ
Vocativesarvādhikārin sarvādhikāriṇau sarvādhikāriṇaḥ
Accusativesarvādhikāriṇam sarvādhikāriṇau sarvādhikāriṇaḥ
Instrumentalsarvādhikāriṇā sarvādhikāribhyām sarvādhikāribhiḥ
Dativesarvādhikāriṇe sarvādhikāribhyām sarvādhikāribhyaḥ
Ablativesarvādhikāriṇaḥ sarvādhikāribhyām sarvādhikāribhyaḥ
Genitivesarvādhikāriṇaḥ sarvādhikāriṇoḥ sarvādhikāriṇām
Locativesarvādhikāriṇi sarvādhikāriṇoḥ sarvādhikāriṣu

Compound sarvādhikāri -

Adverb -sarvādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria