Declension table of ?sarvādhikāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvādhikāriṇī sarvādhikāriṇyau sarvādhikāriṇyaḥ
Vocativesarvādhikāriṇi sarvādhikāriṇyau sarvādhikāriṇyaḥ
Accusativesarvādhikāriṇīm sarvādhikāriṇyau sarvādhikāriṇīḥ
Instrumentalsarvādhikāriṇyā sarvādhikāriṇībhyām sarvādhikāriṇībhiḥ
Dativesarvādhikāriṇyai sarvādhikāriṇībhyām sarvādhikāriṇībhyaḥ
Ablativesarvādhikāriṇyāḥ sarvādhikāriṇībhyām sarvādhikāriṇībhyaḥ
Genitivesarvādhikāriṇyāḥ sarvādhikāriṇyoḥ sarvādhikāriṇīnām
Locativesarvādhikāriṇyām sarvādhikāriṇyoḥ sarvādhikāriṇīṣu

Compound sarvādhikāriṇi - sarvādhikāriṇī -

Adverb -sarvādhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria