Declension table of ?sarvādhikāra

Deva

MasculineSingularDualPlural
Nominativesarvādhikāraḥ sarvādhikārau sarvādhikārāḥ
Vocativesarvādhikāra sarvādhikārau sarvādhikārāḥ
Accusativesarvādhikāram sarvādhikārau sarvādhikārān
Instrumentalsarvādhikāreṇa sarvādhikārābhyām sarvādhikāraiḥ sarvādhikārebhiḥ
Dativesarvādhikārāya sarvādhikārābhyām sarvādhikārebhyaḥ
Ablativesarvādhikārāt sarvādhikārābhyām sarvādhikārebhyaḥ
Genitivesarvādhikārasya sarvādhikārayoḥ sarvādhikārāṇām
Locativesarvādhikāre sarvādhikārayoḥ sarvādhikāreṣu

Compound sarvādhikāra -

Adverb -sarvādhikāram -sarvādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria