Declension table of ?sarvādhika

Deva

NeuterSingularDualPlural
Nominativesarvādhikam sarvādhike sarvādhikāni
Vocativesarvādhika sarvādhike sarvādhikāni
Accusativesarvādhikam sarvādhike sarvādhikāni
Instrumentalsarvādhikena sarvādhikābhyām sarvādhikaiḥ
Dativesarvādhikāya sarvādhikābhyām sarvādhikebhyaḥ
Ablativesarvādhikāt sarvādhikābhyām sarvādhikebhyaḥ
Genitivesarvādhikasya sarvādhikayoḥ sarvādhikānām
Locativesarvādhike sarvādhikayoḥ sarvādhikeṣu

Compound sarvādhika -

Adverb -sarvādhikam -sarvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria