Declension table of ?sarvādhika

Deva

MasculineSingularDualPlural
Nominativesarvādhikaḥ sarvādhikau sarvādhikāḥ
Vocativesarvādhika sarvādhikau sarvādhikāḥ
Accusativesarvādhikam sarvādhikau sarvādhikān
Instrumentalsarvādhikena sarvādhikābhyām sarvādhikaiḥ sarvādhikebhiḥ
Dativesarvādhikāya sarvādhikābhyām sarvādhikebhyaḥ
Ablativesarvādhikāt sarvādhikābhyām sarvādhikebhyaḥ
Genitivesarvādhikasya sarvādhikayoḥ sarvādhikānām
Locativesarvādhike sarvādhikayoḥ sarvādhikeṣu

Compound sarvādhika -

Adverb -sarvādhikam -sarvādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria