Declension table of ?sarvādhāra

Deva

MasculineSingularDualPlural
Nominativesarvādhāraḥ sarvādhārau sarvādhārāḥ
Vocativesarvādhāra sarvādhārau sarvādhārāḥ
Accusativesarvādhāram sarvādhārau sarvādhārān
Instrumentalsarvādhāreṇa sarvādhārābhyām sarvādhāraiḥ sarvādhārebhiḥ
Dativesarvādhārāya sarvādhārābhyām sarvādhārebhyaḥ
Ablativesarvādhārāt sarvādhārābhyām sarvādhārebhyaḥ
Genitivesarvādhārasya sarvādhārayoḥ sarvādhārāṇām
Locativesarvādhāre sarvādhārayoḥ sarvādhāreṣu

Compound sarvādhāra -

Adverb -sarvādhāram -sarvādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria