Declension table of ?sarvādṛśā

Deva

FeminineSingularDualPlural
Nominativesarvādṛśā sarvādṛśe sarvādṛśāḥ
Vocativesarvādṛśe sarvādṛśe sarvādṛśāḥ
Accusativesarvādṛśām sarvādṛśe sarvādṛśāḥ
Instrumentalsarvādṛśayā sarvādṛśābhyām sarvādṛśābhiḥ
Dativesarvādṛśāyai sarvādṛśābhyām sarvādṛśābhyaḥ
Ablativesarvādṛśāyāḥ sarvādṛśābhyām sarvādṛśābhyaḥ
Genitivesarvādṛśāyāḥ sarvādṛśayoḥ sarvādṛśānām
Locativesarvādṛśāyām sarvādṛśayoḥ sarvādṛśāsu

Adverb -sarvādṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria