Declension table of ?sarvācārya

Deva

MasculineSingularDualPlural
Nominativesarvācāryaḥ sarvācāryau sarvācāryāḥ
Vocativesarvācārya sarvācāryau sarvācāryāḥ
Accusativesarvācāryam sarvācāryau sarvācāryān
Instrumentalsarvācāryeṇa sarvācāryābhyām sarvācāryaiḥ sarvācāryebhiḥ
Dativesarvācāryāya sarvācāryābhyām sarvācāryebhyaḥ
Ablativesarvācāryāt sarvācāryābhyām sarvācāryebhyaḥ
Genitivesarvācāryasya sarvācāryayoḥ sarvācāryāṇām
Locativesarvācārye sarvācāryayoḥ sarvācāryeṣu

Compound sarvācārya -

Adverb -sarvācāryam -sarvācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria