Declension table of ?sarvābhyantarā

Deva

FeminineSingularDualPlural
Nominativesarvābhyantarā sarvābhyantare sarvābhyantarāḥ
Vocativesarvābhyantare sarvābhyantare sarvābhyantarāḥ
Accusativesarvābhyantarām sarvābhyantare sarvābhyantarāḥ
Instrumentalsarvābhyantarayā sarvābhyantarābhyām sarvābhyantarābhiḥ
Dativesarvābhyantarāyai sarvābhyantarābhyām sarvābhyantarābhyaḥ
Ablativesarvābhyantarāyāḥ sarvābhyantarābhyām sarvābhyantarābhyaḥ
Genitivesarvābhyantarāyāḥ sarvābhyantarayoḥ sarvābhyantarāṇām
Locativesarvābhyantarāyām sarvābhyantarayoḥ sarvābhyantarāsu

Adverb -sarvābhyantaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria