Declension table of ?sarvābhyantara

Deva

NeuterSingularDualPlural
Nominativesarvābhyantaram sarvābhyantare sarvābhyantarāṇi
Vocativesarvābhyantara sarvābhyantare sarvābhyantarāṇi
Accusativesarvābhyantaram sarvābhyantare sarvābhyantarāṇi
Instrumentalsarvābhyantareṇa sarvābhyantarābhyām sarvābhyantaraiḥ
Dativesarvābhyantarāya sarvābhyantarābhyām sarvābhyantarebhyaḥ
Ablativesarvābhyantarāt sarvābhyantarābhyām sarvābhyantarebhyaḥ
Genitivesarvābhyantarasya sarvābhyantarayoḥ sarvābhyantarāṇām
Locativesarvābhyantare sarvābhyantarayoḥ sarvābhyantareṣu

Compound sarvābhyantara -

Adverb -sarvābhyantaram -sarvābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria