Declension table of ?sarvābhiśaṅkitva

Deva

NeuterSingularDualPlural
Nominativesarvābhiśaṅkitvam sarvābhiśaṅkitve sarvābhiśaṅkitvāni
Vocativesarvābhiśaṅkitva sarvābhiśaṅkitve sarvābhiśaṅkitvāni
Accusativesarvābhiśaṅkitvam sarvābhiśaṅkitve sarvābhiśaṅkitvāni
Instrumentalsarvābhiśaṅkitvena sarvābhiśaṅkitvābhyām sarvābhiśaṅkitvaiḥ
Dativesarvābhiśaṅkitvāya sarvābhiśaṅkitvābhyām sarvābhiśaṅkitvebhyaḥ
Ablativesarvābhiśaṅkitvāt sarvābhiśaṅkitvābhyām sarvābhiśaṅkitvebhyaḥ
Genitivesarvābhiśaṅkitvasya sarvābhiśaṅkitvayoḥ sarvābhiśaṅkitvānām
Locativesarvābhiśaṅkitve sarvābhiśaṅkitvayoḥ sarvābhiśaṅkitveṣu

Compound sarvābhiśaṅkitva -

Adverb -sarvābhiśaṅkitvam -sarvābhiśaṅkitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria