Declension table of ?sarvābhiśaṅkinī

Deva

FeminineSingularDualPlural
Nominativesarvābhiśaṅkinī sarvābhiśaṅkinyau sarvābhiśaṅkinyaḥ
Vocativesarvābhiśaṅkini sarvābhiśaṅkinyau sarvābhiśaṅkinyaḥ
Accusativesarvābhiśaṅkinīm sarvābhiśaṅkinyau sarvābhiśaṅkinīḥ
Instrumentalsarvābhiśaṅkinyā sarvābhiśaṅkinībhyām sarvābhiśaṅkinībhiḥ
Dativesarvābhiśaṅkinyai sarvābhiśaṅkinībhyām sarvābhiśaṅkinībhyaḥ
Ablativesarvābhiśaṅkinyāḥ sarvābhiśaṅkinībhyām sarvābhiśaṅkinībhyaḥ
Genitivesarvābhiśaṅkinyāḥ sarvābhiśaṅkinyoḥ sarvābhiśaṅkinīnām
Locativesarvābhiśaṅkinyām sarvābhiśaṅkinyoḥ sarvābhiśaṅkinīṣu

Compound sarvābhiśaṅkini - sarvābhiśaṅkinī -

Adverb -sarvābhiśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria