Declension table of ?sarvābhiśaṅkin

Deva

NeuterSingularDualPlural
Nominativesarvābhiśaṅki sarvābhiśaṅkinī sarvābhiśaṅkīni
Vocativesarvābhiśaṅkin sarvābhiśaṅki sarvābhiśaṅkinī sarvābhiśaṅkīni
Accusativesarvābhiśaṅki sarvābhiśaṅkinī sarvābhiśaṅkīni
Instrumentalsarvābhiśaṅkinā sarvābhiśaṅkibhyām sarvābhiśaṅkibhiḥ
Dativesarvābhiśaṅkine sarvābhiśaṅkibhyām sarvābhiśaṅkibhyaḥ
Ablativesarvābhiśaṅkinaḥ sarvābhiśaṅkibhyām sarvābhiśaṅkibhyaḥ
Genitivesarvābhiśaṅkinaḥ sarvābhiśaṅkinoḥ sarvābhiśaṅkinām
Locativesarvābhiśaṅkini sarvābhiśaṅkinoḥ sarvābhiśaṅkiṣu

Compound sarvābhiśaṅki -

Adverb -sarvābhiśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria