Declension table of ?sarvābhiśaṅkin

Deva

MasculineSingularDualPlural
Nominativesarvābhiśaṅkī sarvābhiśaṅkinau sarvābhiśaṅkinaḥ
Vocativesarvābhiśaṅkin sarvābhiśaṅkinau sarvābhiśaṅkinaḥ
Accusativesarvābhiśaṅkinam sarvābhiśaṅkinau sarvābhiśaṅkinaḥ
Instrumentalsarvābhiśaṅkinā sarvābhiśaṅkibhyām sarvābhiśaṅkibhiḥ
Dativesarvābhiśaṅkine sarvābhiśaṅkibhyām sarvābhiśaṅkibhyaḥ
Ablativesarvābhiśaṅkinaḥ sarvābhiśaṅkibhyām sarvābhiśaṅkibhyaḥ
Genitivesarvābhiśaṅkinaḥ sarvābhiśaṅkinoḥ sarvābhiśaṅkinām
Locativesarvābhiśaṅkini sarvābhiśaṅkinoḥ sarvābhiśaṅkiṣu

Compound sarvābhiśaṅki -

Adverb -sarvābhiśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria