Declension table of ?sarvābhisandhinī

Deva

FeminineSingularDualPlural
Nominativesarvābhisandhinī sarvābhisandhinyau sarvābhisandhinyaḥ
Vocativesarvābhisandhini sarvābhisandhinyau sarvābhisandhinyaḥ
Accusativesarvābhisandhinīm sarvābhisandhinyau sarvābhisandhinīḥ
Instrumentalsarvābhisandhinyā sarvābhisandhinībhyām sarvābhisandhinībhiḥ
Dativesarvābhisandhinyai sarvābhisandhinībhyām sarvābhisandhinībhyaḥ
Ablativesarvābhisandhinyāḥ sarvābhisandhinībhyām sarvābhisandhinībhyaḥ
Genitivesarvābhisandhinyāḥ sarvābhisandhinyoḥ sarvābhisandhinīnām
Locativesarvābhisandhinyām sarvābhisandhinyoḥ sarvābhisandhinīṣu

Compound sarvābhisandhini - sarvābhisandhinī -

Adverb -sarvābhisandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria