Declension table of ?sarvābhibhū

Deva

MasculineSingularDualPlural
Nominativesarvābhibhūḥ sarvābhibhuvau sarvābhibhuvaḥ
Vocativesarvābhibhūḥ sarvābhibhu sarvābhibhuvau sarvābhibhuvaḥ
Accusativesarvābhibhuvam sarvābhibhuvau sarvābhibhuvaḥ
Instrumentalsarvābhibhuvā sarvābhibhūbhyām sarvābhibhūbhiḥ
Dativesarvābhibhuvai sarvābhibhuve sarvābhibhūbhyām sarvābhibhūbhyaḥ
Ablativesarvābhibhuvāḥ sarvābhibhuvaḥ sarvābhibhūbhyām sarvābhibhūbhyaḥ
Genitivesarvābhibhuvāḥ sarvābhibhuvaḥ sarvābhibhuvoḥ sarvābhibhūṇām sarvābhibhuvām
Locativesarvābhibhuvi sarvābhibhuvām sarvābhibhuvoḥ sarvābhibhūṣu

Compound sarvābhibhū -

Adverb -sarvābhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria