Declension table of ?sarvābhayaprada

Deva

MasculineSingularDualPlural
Nominativesarvābhayapradaḥ sarvābhayapradau sarvābhayapradāḥ
Vocativesarvābhayaprada sarvābhayapradau sarvābhayapradāḥ
Accusativesarvābhayapradam sarvābhayapradau sarvābhayapradān
Instrumentalsarvābhayapradena sarvābhayapradābhyām sarvābhayapradaiḥ sarvābhayapradebhiḥ
Dativesarvābhayapradāya sarvābhayapradābhyām sarvābhayapradebhyaḥ
Ablativesarvābhayapradāt sarvābhayapradābhyām sarvābhayapradebhyaḥ
Genitivesarvābhayapradasya sarvābhayapradayoḥ sarvābhayapradānām
Locativesarvābhayaprade sarvābhayapradayoḥ sarvābhayapradeṣu

Compound sarvābhayaprada -

Adverb -sarvābhayapradam -sarvābhayapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria