Declension table of ?sarvābhayaṅkara

Deva

MasculineSingularDualPlural
Nominativesarvābhayaṅkaraḥ sarvābhayaṅkarau sarvābhayaṅkarāḥ
Vocativesarvābhayaṅkara sarvābhayaṅkarau sarvābhayaṅkarāḥ
Accusativesarvābhayaṅkaram sarvābhayaṅkarau sarvābhayaṅkarān
Instrumentalsarvābhayaṅkareṇa sarvābhayaṅkarābhyām sarvābhayaṅkaraiḥ sarvābhayaṅkarebhiḥ
Dativesarvābhayaṅkarāya sarvābhayaṅkarābhyām sarvābhayaṅkarebhyaḥ
Ablativesarvābhayaṅkarāt sarvābhayaṅkarābhyām sarvābhayaṅkarebhyaḥ
Genitivesarvābhayaṅkarasya sarvābhayaṅkarayoḥ sarvābhayaṅkarāṇām
Locativesarvābhayaṅkare sarvābhayaṅkarayoḥ sarvābhayaṅkareṣu

Compound sarvābhayaṅkara -

Adverb -sarvābhayaṅkaram -sarvābhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria