Declension table of ?sarvābharaṇavat

Deva

NeuterSingularDualPlural
Nominativesarvābharaṇavat sarvābharaṇavantī sarvābharaṇavatī sarvābharaṇavanti
Vocativesarvābharaṇavat sarvābharaṇavantī sarvābharaṇavatī sarvābharaṇavanti
Accusativesarvābharaṇavat sarvābharaṇavantī sarvābharaṇavatī sarvābharaṇavanti
Instrumentalsarvābharaṇavatā sarvābharaṇavadbhyām sarvābharaṇavadbhiḥ
Dativesarvābharaṇavate sarvābharaṇavadbhyām sarvābharaṇavadbhyaḥ
Ablativesarvābharaṇavataḥ sarvābharaṇavadbhyām sarvābharaṇavadbhyaḥ
Genitivesarvābharaṇavataḥ sarvābharaṇavatoḥ sarvābharaṇavatām
Locativesarvābharaṇavati sarvābharaṇavatoḥ sarvābharaṇavatsu

Adverb -sarvābharaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria