Declension table of ?sarvābharaṇavat

Deva

MasculineSingularDualPlural
Nominativesarvābharaṇavān sarvābharaṇavantau sarvābharaṇavantaḥ
Vocativesarvābharaṇavan sarvābharaṇavantau sarvābharaṇavantaḥ
Accusativesarvābharaṇavantam sarvābharaṇavantau sarvābharaṇavataḥ
Instrumentalsarvābharaṇavatā sarvābharaṇavadbhyām sarvābharaṇavadbhiḥ
Dativesarvābharaṇavate sarvābharaṇavadbhyām sarvābharaṇavadbhyaḥ
Ablativesarvābharaṇavataḥ sarvābharaṇavadbhyām sarvābharaṇavadbhyaḥ
Genitivesarvābharaṇavataḥ sarvābharaṇavatoḥ sarvābharaṇavatām
Locativesarvābharaṇavati sarvābharaṇavatoḥ sarvābharaṇavatsu

Compound sarvābharaṇavat -

Adverb -sarvābharaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria