Declension table of ?sarvābharaṇabhūṣita

Deva

MasculineSingularDualPlural
Nominativesarvābharaṇabhūṣitaḥ sarvābharaṇabhūṣitau sarvābharaṇabhūṣitāḥ
Vocativesarvābharaṇabhūṣita sarvābharaṇabhūṣitau sarvābharaṇabhūṣitāḥ
Accusativesarvābharaṇabhūṣitam sarvābharaṇabhūṣitau sarvābharaṇabhūṣitān
Instrumentalsarvābharaṇabhūṣitena sarvābharaṇabhūṣitābhyām sarvābharaṇabhūṣitaiḥ sarvābharaṇabhūṣitebhiḥ
Dativesarvābharaṇabhūṣitāya sarvābharaṇabhūṣitābhyām sarvābharaṇabhūṣitebhyaḥ
Ablativesarvābharaṇabhūṣitāt sarvābharaṇabhūṣitābhyām sarvābharaṇabhūṣitebhyaḥ
Genitivesarvābharaṇabhūṣitasya sarvābharaṇabhūṣitayoḥ sarvābharaṇabhūṣitānām
Locativesarvābharaṇabhūṣite sarvābharaṇabhūṣitayoḥ sarvābharaṇabhūṣiteṣu

Compound sarvābharaṇabhūṣita -

Adverb -sarvābharaṇabhūṣitam -sarvābharaṇabhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria