Declension table of sarvaṅkaṣa

Deva

NeuterSingularDualPlural
Nominativesarvaṅkaṣam sarvaṅkaṣe sarvaṅkaṣāṇi
Vocativesarvaṅkaṣa sarvaṅkaṣe sarvaṅkaṣāṇi
Accusativesarvaṅkaṣam sarvaṅkaṣe sarvaṅkaṣāṇi
Instrumentalsarvaṅkaṣeṇa sarvaṅkaṣābhyām sarvaṅkaṣaiḥ
Dativesarvaṅkaṣāya sarvaṅkaṣābhyām sarvaṅkaṣebhyaḥ
Ablativesarvaṅkaṣāt sarvaṅkaṣābhyām sarvaṅkaṣebhyaḥ
Genitivesarvaṅkaṣasya sarvaṅkaṣayoḥ sarvaṅkaṣāṇām
Locativesarvaṅkaṣe sarvaṅkaṣayoḥ sarvaṅkaṣeṣu

Compound sarvaṅkaṣa -

Adverb -sarvaṅkaṣam -sarvaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria