Declension table of sarvaṅkaṣa

Deva

MasculineSingularDualPlural
Nominativesarvaṅkaṣaḥ sarvaṅkaṣau sarvaṅkaṣāḥ
Vocativesarvaṅkaṣa sarvaṅkaṣau sarvaṅkaṣāḥ
Accusativesarvaṅkaṣam sarvaṅkaṣau sarvaṅkaṣān
Instrumentalsarvaṅkaṣeṇa sarvaṅkaṣābhyām sarvaṅkaṣaiḥ sarvaṅkaṣebhiḥ
Dativesarvaṅkaṣāya sarvaṅkaṣābhyām sarvaṅkaṣebhyaḥ
Ablativesarvaṅkaṣāt sarvaṅkaṣābhyām sarvaṅkaṣebhyaḥ
Genitivesarvaṅkaṣasya sarvaṅkaṣayoḥ sarvaṅkaṣāṇām
Locativesarvaṅkaṣe sarvaṅkaṣayoḥ sarvaṅkaṣeṣu

Compound sarvaṅkaṣa -

Adverb -sarvaṅkaṣam -sarvaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria