Declension table of ?sarvaṃhara

Deva

NeuterSingularDualPlural
Nominativesarvaṃharam sarvaṃhare sarvaṃharāṇi
Vocativesarvaṃhara sarvaṃhare sarvaṃharāṇi
Accusativesarvaṃharam sarvaṃhare sarvaṃharāṇi
Instrumentalsarvaṃhareṇa sarvaṃharābhyām sarvaṃharaiḥ
Dativesarvaṃharāya sarvaṃharābhyām sarvaṃharebhyaḥ
Ablativesarvaṃharāt sarvaṃharābhyām sarvaṃharebhyaḥ
Genitivesarvaṃharasya sarvaṃharayoḥ sarvaṃharāṇām
Locativesarvaṃhare sarvaṃharayoḥ sarvaṃhareṣu

Compound sarvaṃhara -

Adverb -sarvaṃharam -sarvaṃharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria