Declension table of ?sarvaṃhara

Deva

MasculineSingularDualPlural
Nominativesarvaṃharaḥ sarvaṃharau sarvaṃharāḥ
Vocativesarvaṃhara sarvaṃharau sarvaṃharāḥ
Accusativesarvaṃharam sarvaṃharau sarvaṃharān
Instrumentalsarvaṃhareṇa sarvaṃharābhyām sarvaṃharaiḥ sarvaṃharebhiḥ
Dativesarvaṃharāya sarvaṃharābhyām sarvaṃharebhyaḥ
Ablativesarvaṃharāt sarvaṃharābhyām sarvaṃharebhyaḥ
Genitivesarvaṃharasya sarvaṃharayoḥ sarvaṃharāṇām
Locativesarvaṃhare sarvaṃharayoḥ sarvaṃhareṣu

Compound sarvaṃhara -

Adverb -sarvaṃharam -sarvaṃharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria