Declension table of ?sarvandamana

Deva

MasculineSingularDualPlural
Nominativesarvandamanaḥ sarvandamanau sarvandamanāḥ
Vocativesarvandamana sarvandamanau sarvandamanāḥ
Accusativesarvandamanam sarvandamanau sarvandamanān
Instrumentalsarvandamanena sarvandamanābhyām sarvandamanaiḥ sarvandamanebhiḥ
Dativesarvandamanāya sarvandamanābhyām sarvandamanebhyaḥ
Ablativesarvandamanāt sarvandamanābhyām sarvandamanebhyaḥ
Genitivesarvandamanasya sarvandamanayoḥ sarvandamanānām
Locativesarvandamane sarvandamanayoḥ sarvandamaneṣu

Compound sarvandamana -

Adverb -sarvandamanam -sarvandamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria