Declension table of ?sarūpin

Deva

MasculineSingularDualPlural
Nominativesarūpī sarūpiṇau sarūpiṇaḥ
Vocativesarūpin sarūpiṇau sarūpiṇaḥ
Accusativesarūpiṇam sarūpiṇau sarūpiṇaḥ
Instrumentalsarūpiṇā sarūpibhyām sarūpibhiḥ
Dativesarūpiṇe sarūpibhyām sarūpibhyaḥ
Ablativesarūpiṇaḥ sarūpibhyām sarūpibhyaḥ
Genitivesarūpiṇaḥ sarūpiṇoḥ sarūpiṇām
Locativesarūpiṇi sarūpiṇoḥ sarūpiṣu

Compound sarūpi -

Adverb -sarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria