Declension table of ?sarūpiṇī

Deva

FeminineSingularDualPlural
Nominativesarūpiṇī sarūpiṇyau sarūpiṇyaḥ
Vocativesarūpiṇi sarūpiṇyau sarūpiṇyaḥ
Accusativesarūpiṇīm sarūpiṇyau sarūpiṇīḥ
Instrumentalsarūpiṇyā sarūpiṇībhyām sarūpiṇībhiḥ
Dativesarūpiṇyai sarūpiṇībhyām sarūpiṇībhyaḥ
Ablativesarūpiṇyāḥ sarūpiṇībhyām sarūpiṇībhyaḥ
Genitivesarūpiṇyāḥ sarūpiṇyoḥ sarūpiṇīnām
Locativesarūpiṇyām sarūpiṇyoḥ sarūpiṇīṣu

Compound sarūpiṇi - sarūpiṇī -

Adverb -sarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria