Declension table of ?sarūpavatsā

Deva

FeminineSingularDualPlural
Nominativesarūpavatsā sarūpavatse sarūpavatsāḥ
Vocativesarūpavatse sarūpavatse sarūpavatsāḥ
Accusativesarūpavatsām sarūpavatse sarūpavatsāḥ
Instrumentalsarūpavatsayā sarūpavatsābhyām sarūpavatsābhiḥ
Dativesarūpavatsāyai sarūpavatsābhyām sarūpavatsābhyaḥ
Ablativesarūpavatsāyāḥ sarūpavatsābhyām sarūpavatsābhyaḥ
Genitivesarūpavatsāyāḥ sarūpavatsayoḥ sarūpavatsānām
Locativesarūpavatsāyām sarūpavatsayoḥ sarūpavatsāsu

Adverb -sarūpavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria