Declension table of ?sarūpatva

Deva

NeuterSingularDualPlural
Nominativesarūpatvam sarūpatve sarūpatvāni
Vocativesarūpatva sarūpatve sarūpatvāni
Accusativesarūpatvam sarūpatve sarūpatvāni
Instrumentalsarūpatvena sarūpatvābhyām sarūpatvaiḥ
Dativesarūpatvāya sarūpatvābhyām sarūpatvebhyaḥ
Ablativesarūpatvāt sarūpatvābhyām sarūpatvebhyaḥ
Genitivesarūpatvasya sarūpatvayoḥ sarūpatvānām
Locativesarūpatve sarūpatvayoḥ sarūpatveṣu

Compound sarūpatva -

Adverb -sarūpatvam -sarūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria