Declension table of ?sarūpatā

Deva

FeminineSingularDualPlural
Nominativesarūpatā sarūpate sarūpatāḥ
Vocativesarūpate sarūpate sarūpatāḥ
Accusativesarūpatām sarūpate sarūpatāḥ
Instrumentalsarūpatayā sarūpatābhyām sarūpatābhiḥ
Dativesarūpatāyai sarūpatābhyām sarūpatābhyaḥ
Ablativesarūpatāyāḥ sarūpatābhyām sarūpatābhyaḥ
Genitivesarūpatāyāḥ sarūpatayoḥ sarūpatānām
Locativesarūpatāyām sarūpatayoḥ sarūpatāsu

Adverb -sarūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria