Declension table of ?sarūpaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativesarūpaṅkaraṇam sarūpaṅkaraṇe sarūpaṅkaraṇāni
Vocativesarūpaṅkaraṇa sarūpaṅkaraṇe sarūpaṅkaraṇāni
Accusativesarūpaṅkaraṇam sarūpaṅkaraṇe sarūpaṅkaraṇāni
Instrumentalsarūpaṅkaraṇena sarūpaṅkaraṇābhyām sarūpaṅkaraṇaiḥ
Dativesarūpaṅkaraṇāya sarūpaṅkaraṇābhyām sarūpaṅkaraṇebhyaḥ
Ablativesarūpaṅkaraṇāt sarūpaṅkaraṇābhyām sarūpaṅkaraṇebhyaḥ
Genitivesarūpaṅkaraṇasya sarūpaṅkaraṇayoḥ sarūpaṅkaraṇānām
Locativesarūpaṅkaraṇe sarūpaṅkaraṇayoḥ sarūpaṅkaraṇeṣu

Compound sarūpaṅkaraṇa -

Adverb -sarūpaṅkaraṇam -sarūpaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria