Declension table of ?sarūpaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativesarūpaṅkaraṇaḥ sarūpaṅkaraṇau sarūpaṅkaraṇāḥ
Vocativesarūpaṅkaraṇa sarūpaṅkaraṇau sarūpaṅkaraṇāḥ
Accusativesarūpaṅkaraṇam sarūpaṅkaraṇau sarūpaṅkaraṇān
Instrumentalsarūpaṅkaraṇena sarūpaṅkaraṇābhyām sarūpaṅkaraṇaiḥ sarūpaṅkaraṇebhiḥ
Dativesarūpaṅkaraṇāya sarūpaṅkaraṇābhyām sarūpaṅkaraṇebhyaḥ
Ablativesarūpaṅkaraṇāt sarūpaṅkaraṇābhyām sarūpaṅkaraṇebhyaḥ
Genitivesarūpaṅkaraṇasya sarūpaṅkaraṇayoḥ sarūpaṅkaraṇānām
Locativesarūpaṅkaraṇe sarūpaṅkaraṇayoḥ sarūpaṅkaraṇeṣu

Compound sarūpaṅkaraṇa -

Adverb -sarūpaṅkaraṇam -sarūpaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria