Declension table of ?sarpirmaṇḍa

Deva

MasculineSingularDualPlural
Nominativesarpirmaṇḍaḥ sarpirmaṇḍau sarpirmaṇḍāḥ
Vocativesarpirmaṇḍa sarpirmaṇḍau sarpirmaṇḍāḥ
Accusativesarpirmaṇḍam sarpirmaṇḍau sarpirmaṇḍān
Instrumentalsarpirmaṇḍena sarpirmaṇḍābhyām sarpirmaṇḍaiḥ sarpirmaṇḍebhiḥ
Dativesarpirmaṇḍāya sarpirmaṇḍābhyām sarpirmaṇḍebhyaḥ
Ablativesarpirmaṇḍāt sarpirmaṇḍābhyām sarpirmaṇḍebhyaḥ
Genitivesarpirmaṇḍasya sarpirmaṇḍayoḥ sarpirmaṇḍānām
Locativesarpirmaṇḍe sarpirmaṇḍayoḥ sarpirmaṇḍeṣu

Compound sarpirmaṇḍa -

Adverb -sarpirmaṇḍam -sarpirmaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria