Declension table of ?sarpirgrīva

Deva

NeuterSingularDualPlural
Nominativesarpirgrīvam sarpirgrīve sarpirgrīvāṇi
Vocativesarpirgrīva sarpirgrīve sarpirgrīvāṇi
Accusativesarpirgrīvam sarpirgrīve sarpirgrīvāṇi
Instrumentalsarpirgrīveṇa sarpirgrīvābhyām sarpirgrīvaiḥ
Dativesarpirgrīvāya sarpirgrīvābhyām sarpirgrīvebhyaḥ
Ablativesarpirgrīvāt sarpirgrīvābhyām sarpirgrīvebhyaḥ
Genitivesarpirgrīvasya sarpirgrīvayoḥ sarpirgrīvāṇām
Locativesarpirgrīve sarpirgrīvayoḥ sarpirgrīveṣu

Compound sarpirgrīva -

Adverb -sarpirgrīvam -sarpirgrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria