Declension table of ?sarpirgrīva

Deva

MasculineSingularDualPlural
Nominativesarpirgrīvaḥ sarpirgrīvau sarpirgrīvāḥ
Vocativesarpirgrīva sarpirgrīvau sarpirgrīvāḥ
Accusativesarpirgrīvam sarpirgrīvau sarpirgrīvān
Instrumentalsarpirgrīveṇa sarpirgrīvābhyām sarpirgrīvaiḥ sarpirgrīvebhiḥ
Dativesarpirgrīvāya sarpirgrīvābhyām sarpirgrīvebhyaḥ
Ablativesarpirgrīvāt sarpirgrīvābhyām sarpirgrīvebhyaḥ
Genitivesarpirgrīvasya sarpirgrīvayoḥ sarpirgrīvāṇām
Locativesarpirgrīve sarpirgrīvayoḥ sarpirgrīveṣu

Compound sarpirgrīva -

Adverb -sarpirgrīvam -sarpirgrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria