Declension table of ?sarpiṣkuṇḍikā

Deva

FeminineSingularDualPlural
Nominativesarpiṣkuṇḍikā sarpiṣkuṇḍike sarpiṣkuṇḍikāḥ
Vocativesarpiṣkuṇḍike sarpiṣkuṇḍike sarpiṣkuṇḍikāḥ
Accusativesarpiṣkuṇḍikām sarpiṣkuṇḍike sarpiṣkuṇḍikāḥ
Instrumentalsarpiṣkuṇḍikayā sarpiṣkuṇḍikābhyām sarpiṣkuṇḍikābhiḥ
Dativesarpiṣkuṇḍikāyai sarpiṣkuṇḍikābhyām sarpiṣkuṇḍikābhyaḥ
Ablativesarpiṣkuṇḍikāyāḥ sarpiṣkuṇḍikābhyām sarpiṣkuṇḍikābhyaḥ
Genitivesarpiṣkuṇḍikāyāḥ sarpiṣkuṇḍikayoḥ sarpiṣkuṇḍikānām
Locativesarpiṣkuṇḍikāyām sarpiṣkuṇḍikayoḥ sarpiṣkuṇḍikāsu

Adverb -sarpiṣkuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria