Declension table of ?sarpiṣṭva

Deva

NeuterSingularDualPlural
Nominativesarpiṣṭvam sarpiṣṭve sarpiṣṭvāni
Vocativesarpiṣṭva sarpiṣṭve sarpiṣṭvāni
Accusativesarpiṣṭvam sarpiṣṭve sarpiṣṭvāni
Instrumentalsarpiṣṭvena sarpiṣṭvābhyām sarpiṣṭvaiḥ
Dativesarpiṣṭvāya sarpiṣṭvābhyām sarpiṣṭvebhyaḥ
Ablativesarpiṣṭvāt sarpiṣṭvābhyām sarpiṣṭvebhyaḥ
Genitivesarpiṣṭvasya sarpiṣṭvayoḥ sarpiṣṭvānām
Locativesarpiṣṭve sarpiṣṭvayoḥ sarpiṣṭveṣu

Compound sarpiṣṭva -

Adverb -sarpiṣṭvam -sarpiṣṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria